Parvati Panchakam Lyircs in Hindi And English… Parvati Panchakam Lyircs in Hindi विनोदमोदमोदिता दयोदयोज्ज्वलान्तरानिशुम्भशुम्भदम्भदारणे सुदारुणाऽरुणा।अखण्डगण्डदण्डमुण्ड- मण्डलीविमण्डिताप्रचण्डचण्डरश्मिरश्मि- राशिशोभिता शिवा।अमन्दनन्दिनन्दिनी धराधरेन्द्रनन्दिनीप्रतीर्णशीर्णतारिणी सदार्यकार्यकारिणी।तदन्धकान्तकान्तक- प्रियेशकान्तकान्तकामुरारिकामचारिकाम- मारिधारिणी शिवा।अशेषवेषशून्यदेश- भर्तृकेशशोभितागणेशदेवतेशशेष- निर्निमेषवीक्षिता।जितस्वशिञ्जिताऽलि- कुञ्जपुञ्जमञ्जुगुञ्जितासमस्तमस्तकस्थिता निरस्तकामकस्तवा।ससम्भ्रमं भ्रमं भ्रमं भ्रमन्ति मूढमानवामुधाऽबुधाः सुधां विहाय धावमानमानसाः।अधीनदीनहीनवारि- हीनमीनजीवनाददातु शंप्रदाऽनिशं वशंवदार्थमाशिषम्।विलोललोचनाञ्चि- तोचितैश्चिता सदा गुणै-रपास्यदास्यमेवमास्य- हास्यलास्यकारिणी।निराश्रयाऽऽश्रयाश्रयेश्वरी सदा वरीयसीकरोतु शं शिवाऽनिशं हि शङ्कराङ्कशोभिनी। Parvati Panchakam Lyircs in English Vino-damo-modita…

Read More