Soundarya Lahari Stotram in Sanskrit, Soundarya Lahari is a beautiful and profound hymn composed by the great philosopher and spiritual leader, Adi Guru Shankaracharya. This stotram, meaning a hymn of praise, is a celebration of the divine feminine energy, particularly the goddess Shakti or Devi. The term “Soundarya Lahari” translates to “Waves of Beauty,” and the verses are known for their poetic elegance and spiritual depth. The hymn is divided into two parts – the first section focuses on the beauty and grace of the goddess, while the second part delves into various aspects of spiritual practices. Soundarya Lahari is revered not only for its literary beauty but also for its profound spiritual teachings, emphasizing the worship and devotion to the supreme feminine energy. Many seekers turn to these verses to invoke blessings, seek protection, and deepen their connection with the divine.

Soundarya Lahari Stotram in Sanskrit
सौन्दर्यलहरी

Soundarya Lahari Stotram

आनन्दलहरी (१-४०)
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १॥

तनीयांसं पांसुं तव चरणपङ्केरुहभवं
विरिञ्चिस्सञ्चिन्वन् विरचयति लोकानविकलम् ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरस्संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २॥

अविद्यानामन्त-स्तिमिर-मिहिरद्वीपनगरी
जडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी ।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति ॥ ३॥

त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः
त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।
भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४॥

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ५॥

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः
वसन्तः सामन्तो मलयमरुदायोधनरथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम्
अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ॥ ६॥

क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।
धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७॥

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।
मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ ९॥

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १०॥

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-
त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ ११॥

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।
यदालोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ १२॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतितमनुधावन्ति शतशः ।
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया
हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ १३॥

क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके
हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।
दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ १४॥

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां
वरत्रासत्राणस्फटिकघटिकापुस्तककराम् ।
सकृन्न त्वा नत्वा कथमिव सतां संन्निदधते
मधुक्षीरद्राक्षामधुरिमधुरीणाः भणितयः ॥ १५॥ var फणितयः
कवीन्द्राणां चेतःकमलवनबालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।
विरिञ्चिप्रेयस्यास्तरुणतरश‍ृङ्गारलहरी-
गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६॥

सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः
वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७॥

तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः
दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः ।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८॥

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ १९॥

किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसं
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २०॥

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्णामप्युपरि कमलानां तव कलाम् ।
महापद्माटव्यां मृदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१॥

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-
मिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२॥

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् ।
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३॥

जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ।
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-
स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ २४॥

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
भवेत् पूजा पूजा तव चरणयोर्या विरचिता ।
तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे
स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५॥

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम् ।
वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा
महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥ २६॥

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।
प्रणामस्संवेशस्सुखमखिलमात्मार्पणदृशा
सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७॥

सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।
करालं यत्क्ष्वेलं कबलितवतः कालकलना
न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ २८॥

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः
कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् ।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ २९॥

स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।
किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
महासंवर्ताग्निर्विरचयति निराजनविधिम् ॥ ३०॥

चतुष्षष्ट्या तन्त्रैः सकलमतिसंधाय भुवनं
स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।
पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-
स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१॥

शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
स्मरो हंसः शक्रस्तदनु च परामारहरयः ।
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२॥

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
र्निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
भजन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः
शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ ३३॥

शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं
तवात्मानं मन्ये भगवति नवात्मानमनघम् ।
अतश्शेषश्शेषीत्ययमुभयसाधारणतया
स्थितः संबन्धो वां समरसपरानन्दपरयोः ॥ ३४॥

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ ३५॥

तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।
यमाराध्यन् भक्त्या रविशशिशुचीनामविषये
निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६॥

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं
शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-
विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७॥

समुन्मीलत् संवित् कमलमकरन्दैकरसिकं
भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।
यदालापादष्टादशगुणितविद्यापरिणति-
र्यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव ॥ ३८॥

तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयाम् ।
यदालोके लोकान् दहति महति क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९॥

तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिफुरणया
स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ ४०॥

तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१॥

सौन्दर्यलहरी
गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।
स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२॥

धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं
घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ।
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम् ॥ ४३॥

तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-
परीवाहस्रोतःसरणिरिव सीमन्तसरणिः ।
वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-
द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ ४४॥

अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।
दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे
सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५॥

ललाटं लावण्यद्युतिविमलमाभाति तव य-
द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यासन्यासादुभयमपि संभूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६॥

भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७॥

अहः सूते सव्यं तव नयनमर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया ।
तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः
समाधत्ते संध्यां दिवसनिशयोरन्तरचरीम् ॥ ४८॥

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः
कृपाधाराधारा किमपि मधुराभोगवतिका ।
अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया
ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ ४९॥

कवीनां संदर्भस्तबकमकरन्दैकरसिकं
कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् ।
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-
वसूयासंसर्गादलिकनयनं किंचिदरुणम् ॥ ५०॥

शिवे श‍ृङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी
सखीषु स्मेरा ते मयि जननी दृष्टिः सकरुणा ॥ ५१॥

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ ५२॥

विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया
विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्
रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३॥

पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।
नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं
त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४॥

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ ५५॥

तवापर्णे कर्णेजपनयनपैशुन्यचकिता
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयम्
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६॥

दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७॥

अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् ।
तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस-
न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८॥

स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।
यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९॥

सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः
पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६०॥

असौ नासावंशस्तुहिनगिरिवंशध्वजपटि
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।
वहन्नन्तर्मुक्ताः शिशिरतरनिश्वासगलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१॥

प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं
तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२॥

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीदतिरसतया चञ्चुजडिमा ।
अतस्ते शीतांशोरमृतलहरीमम्लरुचयः
पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया ॥ ६३॥

अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४॥

रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिर्-
निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः ।
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला
विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥ ६५॥

विपञ्च्या गायन्ती विविधमपदानं पशुपतेः
त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।
तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां
निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ ६६॥

कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरीशेनोदस्तं मुहुरधरपानाकुलतया ।
करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते
कथङ्कारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥ ६७॥

भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती
तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।
स्वतः श्वेता कालागुरुबहुलजम्बालमलिना
मृणालीलालित्यम् वहति यदधो हारलतिका ॥ ६८॥

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे
विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः ।
विराजन्ते नानाविधमधुररागाकरभुवां
त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ ६९॥

मृणालीमृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।
नखेभ्यः सन्त्रस्यन् प्रथममथनादन्धकरिपो-
श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ ७०॥

नखानामुद्द्योतैर्नवनलिनरागं विहसतां
कराणां ते कान्तिं कथय कथयामः कथमुमे ।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडल्लक्ष्मीचरणतललाक्षारसछणम् ॥ ७१॥

समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् ।
यदालोक्याशङ्काकुलितहृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ ७२॥

अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ
न संदेहस्पन्दो नगपतिपताके मनसि नः ।
पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ
कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ ७३॥

वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।
कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां
प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४॥

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयःपारावारः परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्
कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ ७५॥

हरक्रोधज्वालावलिभिरवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।
समुत्तस्थौ तस्मादचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६॥

यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवे
कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम् ।
विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ ७७॥

स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता-
कलावालं कुण्डं कुसुमशरतेजोहुतभुजः ।
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ ७८॥

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव ।
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा
समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ ७९॥

कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ
कषन्तौ दोर्मूले कनककलशाभौ कलयता ।
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ ८०॥

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-
न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥ ८१॥

करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली-
मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञ्ये जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ ८२॥

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।
यदग्रे दृश्यन्ते दशशरफलाः पादयुगली-
नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ ८३॥

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४॥

नमोवाकं ब्रूमो नयनरमणीयाय पदयो-
स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकङ्केलितरवे ॥ ८५॥

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते ।
चिरादन्तःशल्यं दहनकृतमुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥ ८६॥

हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ
निशायां निद्राणं निशि चरमभागे च विशदौ ।
वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ ८७॥

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।
कथं वा बाहुभ्यामुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ ८८॥

नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि-
स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ ८९॥

ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-
ममन्दं सौन्दर्यप्रकरमकरन्दम् विकिरति ।
तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे
निमज्जन्मज्जीवः करणचरणः षट्चरणताम् ॥ ९०॥

पदन्यासक्रीडापरिचयमिवारब्धुमनसः
स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।
अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ ९१॥

गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः
शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः ।
त्वदीयानां भासां प्रतिफलनरागारुणतया
शरीरी श‍ृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२॥

अराला केशेषु प्रकृतिसरला मन्दहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।
भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये
जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥ ९३॥

कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं
कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ ९४॥

पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः
सपर्यामर्यादा तरलकरणानामसुलभा ।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ ९५॥

कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ ९६॥

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।
तुरीया कापि त्वं दुरधिगमनिःसीममहिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ ९७॥

कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।
प्रकृत्या मूकानामपि च कविताकारणतया
कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ ९८॥

सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते
रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा ।
चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः
परानन्दाभिख्यम् रसयति रसं त्वद्भजनवान् ॥ ९९॥

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना ।
स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥ १००॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ सौन्दर्यलहरी सम्पूर्णा ॥

॥ ॐ तत्सत् ॥

(अनुबन्धः Addendum
समानीतः पद्भ्यां मणिमुकुरतामम्बरमणि-
र्भयादास्यादन्तःस्तिमितकिरणश्रेणिमसृणः ।
(variations भयादास्य स्निग्धस्त्मित, भयादास्यस्यान्तःस्त्मित)
दधाति त्वद्वक्त्रंप्रतिफलनमश्रान्तविकचं
निरातङ्कं चन्द्रान्निजहृदयपङ्केरुहमिव ॥ १०१॥

समुद्भूतस्थूलस्तनभरमुरश्चारु हसितं
कटाक्षे कन्दर्पः कतिचन कदम्बद्युति वपुः ।
हरस्य त्वद्भ्रान्तिं मनसि जनयन्ति स्म विमलाः
variations जनयामास मदनो, जनयन्तः समतुलां, जनयन्ता सुवदने
भवत्या ये भक्ताः परिणतिरमीषामियमुमे ॥ १०२॥

निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे
निराघातज्ञाने नियमपरचित्तैकनिलये ।
नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतिपदे
निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम् ॥ १०३॥

Soundarya Lahari Stotram in English

Soundarya Lahari Stotram

Anand Lahari (1-40)
Shivah shaktya yukto yadi bhavati shaktah prabhavitu,
Na chedevam devo na khalu kushalah spanditumapi.
Atastvaam aaraadhyam hariharavirinchaadibhirapi,
Pranantum stotum vaa kathamakritapunyah prabhavati. 1 || Soundarya Lahari ||

Taniyam sam paamsum tava charanapankayoruhbhavam,
Virinchi sanchinvan virachayati lokaanavikalam.
Vahatyenam shaurih kathamapi sahasrena shirasam,
Harassamkshudhyainam bhajati hasitoddoolanavidhim. 2 || Soundarya Lahari ||

Avidyaanaamantastimiramihiradveepanagari,
Jadaanaam chaitanya-stabakamakaranda-sruti-jhari.
Daridraanaam chintamani-gunanika janmajaladhau,
Nimagannaam damshtra muraripu-varaahasya bhavati. 3 || Soundarya Lahari ||

Tvadanyah paanibhyaamabhayavarado daivataganah,
Tvamekaa naivaasi prakatitavaraabhityabhinayaa.
Bhayaat traatum daatum phalamapi cha vaanchhaasamadhikam,
Sharanaye lokaanaam tava hi charanaaveva nipunau. 4 || Soundarya Lahari ||

Haristvaam aaradhya pranatajanasaubhaagyajananim,
Puraa naaree bhootvaa puraripumapi kshobhamanayat.
Smaropi tvaam natwaa ratinayanalehyena vapushaa,
Muneenaamapyantah prabhavati hi mohaaya mahataam. 5 || Soundarya Lahari ||

Dhanuh paushpam maurvee madhukaramayi pancha vishikhaah,
Vasantah saamanto malayamarudaayodhanarathah.
Tathaapi ekah sarvam himagirisute kaamapi kripaam,
Apaangat te labdhvaa jagadidamananggo vijayate. 6 || Soundarya Lahari ||

Kvanatkanchi daamaa karikalabhakumbhastananataa,
Pariksheenaa madhye parinata sharacchandravadanaa.
Dhanurbanaan paasham srinimapi dadhaanaa karatalaih,
Purastaadaastam nah puramathiturahopurushikaa. 7 || Soundarya Lahari ||

Sudhaasindhormadhye suravithapivaateeparivrite,
Manidweepenepo vanavati chintaamani-gruhe.
Shivaakaare manche paramashivaparyankanilayaam,
Bhajanti tvaam dhanyaah katicana chidaanandalahareem. 8 || Soundarya Lahari ||

Mahim moolaadhaare kamapi manipoore hutavaham,
Sthitam swaadhishtaane hridi marutamaakaashamupari.
Mano’pi bhroomadhye sakalamapi bhitwaa kulapatham,
Sahasraare padme saha rahasi patyaa viharase. 9 || Soundarya Lahari ||

Sudhaadhaaraasaaraih charanayugalantarvigalitaih,
Prapancham sinchanti punarapi rasaamnaayamahasah.
Avaapya svaam bhoomim bhujaganibhamadhyushtavalyam,
Svamaatmaanam krutwaa svapisi kulakunde kuharinee. 10 || Soundarya Lahari ||

Chaturbhih shreekanthaih shivayuvatibhih panchabhirapi,
Prabhinnabhih shambhorna vibhirapi moolaprakrutibhih.
Chatushchatvaarimshadvasudalakalashatrivalayaih,
Trirekhaabhih saardham tava sharanakonaa parinataah. 11 || Soundarya Lahari ||

Tvadeeyam saundaryam tuhinagirikanye tulayitum,
Kaveendrah kalpante kathamapi virinchiprabhritayah.
Yadaalokautsukyaadamaralalanaa yaanti manasaa,
Tapobhirduhpraapamapi girishasayujyapadaveem. 12 || Soundarya Lahari ||

Naram varsheeyam sam nayanavirasam narmasu jadam,
Tvaapaangaloke patitamanudhaavanti shatashah.
Galadveneebandhaah kuchakalashavisrastasicayaa,
Hathaat trutyatkanchyo vigalitadukoola yuvatayah. 13 || Soundarya Lahari ||

Kshitaushatpanchashad dwisamadhikapanchaashadudake,
Hutaashe dwashashthi chaturadhikapanchaashad anile.
Divi dvishat-trimsanmanasi cha chatushshashtiriti ye,
Mayoookhaasteishaamapyupari tava paadaambujayugam. 14 || Soundarya Lahari ||

Sharajjyotsnaashuddhaam shashiyutajatajootamakutaam
Varatraasatraanasphtikghatikaapustakkaraam.
Sakriṅn tva natva kathamiva sataam samnidhadate
Madhukshiradrakshaamadhurimadhurinaah bhanitayah! 15 || Soundarya Lahari ||

var phanitayah
Kavindraanam chetah-kamalavanabalaataparuchim
Bhajante ye santah katichidarunameva bhavateem.
Virinchipreyasyaastarunatarashṛngaaralahari-
Gabhirabhirvaagbhirvidadhati sataam ranjanamamee! 16 || Soundarya Lahari ||

Savitri-bhirvaachaam shashimanishilaabhangarucibhir
Vashinyaadyaabhistvam saha janani sanchintayati yah.
Sa kartaa kavyaanaam bhavati mahataam bhangirucibhir
Vachobhirvaagdevi vadana-kamalaamodamadhuraih! 17 || Soundarya Lahari ||

Tanuchchaayaabhistte tarunataranishreesaranibhih
Divam sarvamurvīmaruṇimanimaghnaam smarati yah.
Bhavantyasya trasyadvana-harinashālinanayanah
Sahorvashyaa vashyaa kati kati na geervaanaganikaah! 18 || Soundarya Lahari ||

Mukham bindum kritwaa kuchayugamadhastasya tadadho
Haraardham dhyaayedyo haramahishi te manmathakalam.
Sa sadyah samkshobham nayati vanita ityatilaghu
Trilokimapyāśu bhramayati ravīndustanayugām! 19 || Soundarya Lahari ||

Kirantimangebhyah kirannikurambaamrutarasam
Hridi tvaamādhattyehimakarashilaamūrtimiva yah.
Sa sarpaanaam darpaṁ shamayati śakuntaadhipa iva
Jvaraplushṭaan drishtyaa sukhaayati sudhaadhārasiraya! 20 || Soundarya Lahari ||

Taṭillekhaatanvi tapanashashivaishvaanaramayim
Niṣhaṇṇaam shaṇnaamapyaupari kamalaanaam tava kalaam.
Mahaapadmaṭavyaam mṛditamalamāyena manasaa
Mahaantah pashyanto dadhati paramāhlādalahaṛeem! 21 || Soundarya Lahari ||

Bhavaani tvaṁ daase mayi vitara dṛṣhṭim sakaruṇām
Iti stotuṁ vāñchan kathayati bhavaani tvamiti yah.
Tadaiva tvaṁ tasmai dishasi nijasaayujyapadaviṁ
Mukundabrahmendrasphuṭamakutaneeraajitapadaam! 22 || Soundarya Lahari ||

Tvayaa hṛitwaa vaamam vapuraparitṛptena manasaa
Shariirārdhaṁ śambhoraparamapi śaṅke hṛtamabhoot.
Yadetat tvadrūpam sakalamaruṇābhaṁ trinayanam
Kuchaabhyaamānamram kuṭilashashichūḍālamakutam! 23 || Soundarya Lahari ||

Jagatsūte dhaataa hari ravati rudraḥ kṣhapayate
Tiraskurvannetat svamapi vapurīśastirayati.
Sadaapoorvah sarvam tadidamanugrṇhaati cha śiva-
Stavaajñāmālambhya kṣhaṇachalitayorbhrūlaticanayor! 24 || Soundarya Lahari ||

Trayaanāṁ devānām triguṇajanitānāṁ tava śive
Bhavet poojaa poojaa tava charaṇayoryā virachitaa.
Tathaa hi tvatpaadodvahana-maṇipīṭhasya nikate
Sthitaa hyete śaśvanmukulitakarottam-samakutaah! 25 || Soundarya Lahari ||

Virinchiḥ pañchatvam vrajati harirāpnoti viratim
Vinaaśham kiinaaśho bhajati dhanado yaati nidhanam.
Vitandrii māhendrī vitatirapi sammiilitadṛśaa
Mahaasamhaare’smin viharati sati tvatpatirasau! 26 || Soundarya Lahari ||

Japo jalpaḥ śilpam sakalamapi mudraavirachanā
Gatiḥ prādakṣhiṇyakramaṇamashanaadyāhuti-vidhiḥ.
Pranāmas-samveshas-sukhamakhilamātmaarpṇa-dṛśaa
Saparyāparyāyastava bhavatu yanme vilasitam! 27 || Soundarya Lahari ||

Sudhāmapyāsvādya pratibhayajarāmṛtyuharinīṁ
Vipadyante vishe vidi-shatamakhādyā diviṣhadaḥ.
Karaalam yatkshvelam kabalitavatah kālakalanaa
Na shambhostanmūlam tava janani tāṭaṅkamahimā! 28 || Soundarya Lahari ||

Kireetaṁ vairiṇchaṁ parihara puraḥ kaiṭabhaphidah
Kathore koteere skhalasi jahi jambhaarimukuṭam.
Pranamreṣhveteṣhu prasabhamupayātasya bhavanaṁ
Bhavasyābhyutthaane tava parijanoktirvijayate! 29 || Soundarya Lahari ||

Svadehodbhootaabhirghṛṇibhirani-maadyaabhirabhito
Nishevye nitye tvāmahaṁiti sadā bhaavayati yah.
Kimaashcharyam tasya trinayanasmṛddhim trinayato
Mahaanantah pashyanto dadhati paramāhlādalahaṛeem! 30 || Soundarya Lahari ||

Chatushhashhṭyā tantraih sakalamatisandhāya bhuvanam
Stitastattatsiddhiprasavaparatantaiḥ pashupatiḥ.
Punastvannirbandhaadakhilapuruṣhaarthaiḥ ekaghataṇa
Svatantram te tantram kṣhititalamavātītaradidam! 31 || Soundarya Lahari ||

Shivaḥ śaktiḥ kāmaḥ kṣhiti-ratha raviḥ śhītakiraṇaḥ
Smaraḥ hamsaḥ śakraḥ tad anu cha parāmāraharayaḥ!
Amī hṛllekhābhisti sṛbhiravasāneṣhu ghaṭitā
Bhajante varṇāste tava janani nāmāvyavatām! 32 || Soundarya Lahari ||

Smaran yonim lakṣhmiṁ tritayamidamādau tava mano-
Nidhāya eke nitye niravadhimahābhogarasikāḥ.
Bhajanti tvāṁ chintāmaṇigunanibaddhākṣhavalaayāḥ
Shivāgnau juhvantaḥ surabhighṛtadhārāhutishataiḥ! 33 || Soundarya Lahari ||

Shariiraṁ tvaṁ śambhor śashimihiravakṣhoruhayugam
Tavaatmaanam manye bhagavati navātmaanam anagham.
Ataḥ sheṣhaḥ sheṣheeti yamubhayasādhāraṇatayā
Sthitaḥ sambandho vāṁ samarasaparānandaparayoḥ! 34 || Soundarya Lahari ||

Manastvaṁ vyoma tvaṁ marudasi marutsārathiras
Tvaamaapastvaṁ bhūmis tvayi parinatāyāṁ na hi param.
Tvameva svaatmaanam parinamayituṁ viśhvavapuṣhā
Chidānandākaaraṁ śivayuvati bhāvena bibhrishe! 35 || Soundarya Lahari ||

Tavaājñāchakrastham tapanashashikotidyutidharam
Param śambhuṁ vande parimilitapārśwam parachitā.
Yamaaraadhyann bhaktyaa ravishishu-cheenaamaviṣhaye
Niraaloke’loke nivasati hi bhaalokabhuvane! 36 || Soundarya Lahari ||

Vishuddhau te śuddhasphaṭikavishadam vyomajanaṁ
Shivam seve devi maṁ shivasamaanavyavasitaam.
Yayoḥ kaantyaa yāntyaaḥ śhashikiranasaarūpyasarane-
Vidhūtaantardhvaantaa vilasati chakorīva jagatī! 37 || Soundarya Lahari ||

Samunmīlat samvit kamalamakarandaiḳarasikam
Bhaje hamasadvandvam kimapi mahatām mānasacharam.
Yadaalaapaadṛṣṭādashaguṇitavidyaapariṇati-
Ryadaattedoṣhaad guṇamakhilamadbhyaḥ paya iva! 38 || Soundarya Lahari ||

Tava swadishtaane hutavahamadhishthaaya niratam
Tameede samvartam janani mahateem taam cha samayam.
Yadaaloke lokaan dahati mahati krodhakalite
Dayaardraa yaa drishtih shishiramupachaaram rachayati! 39 || Soundarya Lahari ||

Taṭittvantam śhaktyā timiraparipanthiphuraṇaya̱
Sphurannānāratnābharaṇapariṇaddhendradhanuṣham.
Tava shyāmam megham kamapi maṇipūraikaśharaṇam
Niseve varṣhantam haramihiṣhitam tribhuvanam! 40 || Soundarya Lahari ||

Tavaadhāre mūle saha samayayaa laasyaparayā
Navaatmaanam manye navarasamahātāṇḍavanatam.
Ubhaabhyaametaabhyaamudayavidhimuddishya dayayā
Sanaathabhyaam jajne janakajananimajjagadidam! 41 || Soundarya Lahari ||

Gatirmāṇikyatvaṁ gaganamaṇibhiḥ sāndraghaṭitaṁ
Kirīṭaṁ te haimaṁ himagirisute kīrtayati yaḥ।
Sa nīḍeyacchāyācchuraṇaśabalaṁ candraśakalaṁ
Dhanuḥ śaunāsīraṁ kimiti na nibadhṇāti dhiṣaṇām 42 || Soundarya Lahari ||

Dhunotu dhvāntaṁ nastulitadalitendīvaravanaṁ
Ghanasnigdhaślakṣṇaṁ cikuranikurumbaṁ tava śive।
Yadīyaṁ saurabhyaṁ sahajamupalabdhuṁ sumanaso
Vasantyasmīn manye valamathanavāṭīviṭapinām॥ 43 || Soundarya Lahari ||

Tanotu kṣemaṁ nasta।vavadanasauṇdaryalaharī-
Parīvāhasrauṭḥsaraṇiriva sīmantasaraṇiḥ।
Vahantī sindūraṁ prabalakabarībhāratimir-
Dviṣāṁ brindairbandīkṛtamiva navīnārkakiraṇam॥ 44 || Soundarya Lahari ||

Arālaiḥ svābhāvyādalikalabhasaśrībhiralakaiḥ
Parītaṁ te vaktraṁ parihāsati paṅkeruharucim।
Darasmeraye yasmin daśanarucikiñjalkarucire
Sugandhau mādyanti smaradahanacakṣurmadhulihaḥ॥ 45 || Soundarya Lahari ||

Lalāṭaṁ lāvaṇyadyutivimalamābhāti tava ya-
Ddvitīyaṁ tanmanye makutaghaṭitaṁ candraśakalam।
Viparyāsanyāsādubhayamapi saṁbhūya ca mithaḥ
Sudhālepyaśūtiḥ pariṇamati rākāhimakaraḥ॥ 46 || Soundarya Lahari ||

Bhruvau bhugne kiñcidbhuvanabhayabhaṅgavyasanini
Tvadīye netrābhyāṁ madhukararucibhyāṁ dhṛtaguṇam।
Dhanurmanye savyetarakaragṛhītaṁ ratipateḥ
Prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaramume॥ 47 || Soundarya Lahari ||

Ahaḥ sūte svayaṁ tava nayanamarkātmakatayā
Triyāmāṁ vāmaṁ te sṛjati rajanīnāyakatayā।
Tṛtīyā te dṛṣṭirdaradalitahemāmbujaruciḥ
Samādhatte saṁdhyāṁ divanishayorantarcārīm॥ 48 || Soundarya Lahari ||

Viśālā kalyāṇī sphuṭarucirayodhyā kuvalayaiḥ
Kṛpādhārādhārā kiṁapi madhurābhogavatikā।
Avantī dṛṣṭiste bahunagaravistāravijayā
Dhruvaṁ tattan nāmavyavaharaṇayogyā vijayate॥ 49 || Soundarya Lahari ||

Kavīnāṁ sandarbhasstabakamakarandekarasikaṁ
Kaṭākṣavyākṣepabhramarakalabhau karṇayugalam।
Amuñcantaṁ dṛṣṭvā tava navarasāsvādataralā-
Vasūyāsaṁsargādalikanayanaṁ kiṁcidaruṇam॥ 50 || Soundarya Lahari ||

Śive śṛṅgārārdrā taditarajane kutsanaparā
Saroṣā gaṅgāyāṁ giriśacarite vismayavatī।
Harāhibhyo bhītā sarasiruhasaubhāgyajayinī
Sakhīṣu smērā te mayi janani dṛṣṭiḥ sakaruṇā॥ 51 || Soundarya Lahari ||

Gate karṇābhyarṇaṁ garuta iva pakṣmāṇi dadhatī
Purāṁ bhetuścittapraśamarasavidrāvaṇaphale।
Ime netrē gotrādharapatikulottaṃsakalikē
Tavākarṇākṛṣṭasmaraśaravilāsaṁ kalayataḥ॥ 52 || Soundarya Lahari ||

Vibhaktatrayavarṇyaṁ vyatikaritalīlāñjanatayā
Vibhāti tvannetratriṭayamidamīśānadayite।
Punaḥ sraṣṭuṁ devān druhinaharirudrānuparatān
Rajaḥ sattvaṁ bibhrattama iti guṇānāṁ trayamiva॥53 || Soundarya Lahari ||

Pavitrīkartuṁ naḥ paśupatiparādhīnahṛdaye
Dayāmitrairnetrairaruṇadhavalasyāmarucibhiḥ।
Nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamamuṁ
Trayāṇāṁ tīrthānāmupanayasi saṁbhedamanaghām॥ 54 || Soundarya Lahari ||

Nimeṣonmeṣābhyāṁ pralayamudayaṁ yāti jagatī
Tvetyāhuḥ santo dharanidhararājanyatanaye।
Tvadunmeṣājjātaṁ jagadidamaśeṣaṁ pralayataḥ
Paritrātuṁ śaṅke parihṛtanimeṣāstava dṛśaḥ॥ 55 || Soundarya Lahari ||

Tavāparṇe karṇējapanayanaipaiśunyacakitā
Nilīyante toyē niyatamanimeṣāḥ śapharikāḥ।
Iyaṁ ca śrīrbaddhacchadapuṭakavāṭaṁ kuvalayam
Jahāti pratyūṣe niśi ca vighaṭayya praviśati॥ 56 || Soundarya Lahari ||

Dṛśā drāghīyas’yā daradalitanīlōtpalarucā
Davīyāṁsaṁ dīnaṁ snapaya kṛpayā māmapi śive।
Anēnāyaṁ dhanyō bhavati na ca tē hāniriyatā
Vane vā harmye vā samakaranipātō himakaraḥ॥ 57 || Soundarya Lahari ||

Arālaṁ tē pālīyugalamagarājanyatanayē
Na kēṣāmādhattē kusumacarakōdaṇḍakutukam।
Tiraścīnō yatra śravaṇapathamullaṅghya vilas-
Nnapāṅgavyāsaṅgō diśati śarasandhānadhiṣaṇām॥ 58 || Soundarya Lahari ||

Sphuradgaṇḍābhōgapratiphalitatāṭaṅkayugalaṁ
Catuścakraṁ manyē tava mukhamidaṁ manmatharatham।
Yamāruhya druhyatyavanirathamarkēnducaraṇaṁ
Mahāvīrō māraḥ pramathapataye sajjitavatē॥ 59 || Soundarya Lahari ||

Sarasvatyāḥ sūktīramṛtalaharīkausaḷaharīḥ
Pibantyāḥ śarvāṇi śravaṇacūlukābhyāmaviralam।
Camatkāraślāghācalitaśirasah kuṇḍalagaṇō
Jhaṇatkāraistāraiḥ prativacanamācaṣṭa iva tē॥ 60 || Soundarya Lahari ||

Asau nāsāvaṁśastuhina giri vaṁśadhvajapaṭi
Tvadīyō nēdīyaḥ phalatu phalamasmākamucitam।
Vahannantarmuktāḥ śiśirataranishvāsagalitaṁ
Samṛddhyā yatta sāsāṁ bahirapi ca muktāmaṇidharaḥ॥ 61 || Soundarya Lahari ||

Prakṛtyā raktāyāstava sudati dantacchadaruceḥ
Pravakṣyē sādṛśyaṁ janayatu phalaṁ vidrumalatā।
Na bimbaṁ tadbimbapratiphalanarāgādaruṇitaṁ
Tulāmadhyārōḍhuṁ kathamiva vilajjēta kalayā॥ 62 || Soundarya Lahari ||

Smitajyōtsnājālaṁ tava vadanacandrasya pibatāṁ
Cakōrāṇāmāsīdatirasatayā cañcujadi mā ।
Atastē śītāṁśōramṛtalaharīmamlarucayaḥ
Pibanti svacchandam niśi niśi bṛśaṁ kāñjikadhayā॥ 63 || Soundarya Lahari ||

Aviśrāntaṁ patyurguṇagaṇakathāmrēḍanajapā
Japāpuṣpacchāyā tava jananiji hvā jayati sā।
Yadagrāsīnāyāḥ sphaṭikadṛṣada cchacchacchavimayī
Sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā॥ 64 || Soundarya Lahari ||

Rane jitva daityanapahritashiras traih kavachibhir-
Nivrittai chandamshatripurahara nirmalya vimukh hai।
Vishakhendropendraiḥ shashi vishadakarpoora shakala
Vilayante maatas tava vadana tambulakabalaah॥ 65 || Soundarya Lahari ||

Vipanchya gayanti vividham apadaanam pashupateh
Tayyaraabde vaktu chalitashirasa sadhu vachane।
Tadiyair maadhuryair apalapita tantrika ravaam
Nijaam veenam vaani nichulayati colena nibhrutam॥ 66 || Soundarya Lahari ||

Karaagreṇa spṛṣṭam tuhinagiriṇa vatsalataya
Gireśenodastam muhur adharapaanaakulataya।
Kara graahyam shambho mukha mukura vrindam girisute
Kathankaaram bru mastava chibukam aupyarahitam॥ 67 || Soundarya Lahari ||

Bhujaashleshaan nityam puradamayitu kantakavati
Tava greeva dhatte mukha kamala naala shriyam iyam।
Svatah shvetaa kaala guru bahula jambala malinaa
Mrinali lalitam vahati yad adho haara latikaa॥ 68 || Soundarya Lahari ||

Gale rekhaastisro gati gamakagiitaikamipune
Vivaahavyaanddhaprakuna guna sankhya pratibhuvah।
Viraajante naanavidham adhuraraagaakara bhuvam
Trayaanaam graamaanaam sthitiniyamaseemaan iva te॥ 69 || Soundarya Lahari ||

Mrinalimridveenaam tava bhujalataanaam chatasrinaam
Chaturbhih saundaryam sarasijabhavah stauti vadanaaih।
Nakhebhyah santrasyan prathamam athanaadandhakaripah
Caturṇaam shiirshaanaam samam abhaya hastaarpana dhiyaa॥ 70 || Soundarya Lahari ||

Nakhaanaam uddyotair nava nalina raagam vihasataam
Karaanam te kaantiṃ kathaya kathamume।
Kayaachidvaa saamyam bhajatu kalayaa hanta kamalam
Yadi kriiḍal lakṣmiicarana tala lakṣaara sacchhanam॥ 71 || Soundarya Lahari ||

Sama devi skanda dvipa vadana piitam stana yugam
Tavedam nah khedam haratu satatam prasnutamukham।
Yad aalokya ashankaakulita hridayo haasa janakah
Svakumbhau herambaḥ parimrishati hastaena jhaditi॥ 72 || Soundarya Lahari ||

Amuu te vaksho jaavamritarasamaanikyakutupau
Na sandeha spandau nagapati patake manasi nah।
Pibantau tau yasmaad avidita vadhu sangarasikau
Kumaaraavadyaapi dviradavadana kraunchadalana॥ 73 || Soundarya Lahari ||

Vahatyamba stamberamadanuja kumbha prakrutibhih
Samaarabdhaam mukta manibhiramalaam haaralatikam।
Kucha bhogo bimbaadhara rucibhirantah shabalitaam
Pratapavyaamishraam puradamayituh kiirtimiva te॥ 74 || Soundarya Lahari ||

Tava stanyam manye dharanidhara kanye hridayatah
Payah paaravaarah parivahati saarasvatam iva।
Dayaavyataa dattam dravida shishuraasvaadya tava yat
Kaviinaam praudhaanaam ajani kamaniyaah kavitaa॥ 75 || Soundarya Lahari ||

Hara krodha jwalaavalibhiravalidhena vapushaa
Gabheere te naabhisarasi kritasango manasijah।
Samuttasthau tasmaad achalatanaye dhuumalatikaa
Janas taam jaane te tava jananii romaavali iti॥ 76 || Soundarya Lahari ||

Yad etat kaalindiitanu taratarangaa kriti shive
Krishe madhye kimchijjanani tava yadbhaati sudhiyaam।
Vimardaad anyo anyam kuca kalasha yorantaragatam
Tanubhuutam vyoma pravishadi va naabhim kuhariṇii॥ 77 || Soundarya Lahari ||

Sthiro gangaavartah stana mukula romaavali lataa-
Kalaavalam kundam kusumasharatejohuta bhujah।
Raterleelaagaaram kim api tava naabhir girisute
Biladvaaram siddher giri shanayanaanaam vijayate॥ 78 || Soundarya Lahari ||

Nisargakshiiṇasya stana tata bharena klamajusho
Namanmuurternaaritilaka shanakaih trutyata iva।
Chiram te madhyasya trutitata tiniiteeratarunaa
Samaavasthaasthemaṇo bhavatu kushalam shailatanaye॥ 79 || Soundarya Lahari ||

Kuchaau sadyah svittataghatitakoorpaasabhidurau
Kashantau dormuule kanaka kalashaabhau kalayataa।
Tava traatum bhangaadalama iti valagnam tanubhuvaa
Tri-dhaa naddham devi trivali lavalii vallibhir iva॥ 80 || Soundarya Lahari ||

Gurutvam vistaaram kshitidharapatiḥ paarvati nijaa-
Nnitambaadaachchidya tvayi haraṇaruupena nidadhe।
Ataste vistiirno gururayam asheshaam vasumatiiṃ
Nitambapraagbhaaraha sthagayati laghutvamayati cha॥ 81 || Soundarya Lahari ||

Karindranam shundan kanakakadalikandapatli-
Mubhyamuru bhyam ubhayamapi nirjitya bhavati.
Su vritta bhyam patyu pranatikathinabhyam girisute
Vidhijnye janubhyam vibudhakarikumbhadvayamasi.” – 82 || Soundarya Lahari ||

“Parajetum Rudram dviguna sharagarbhau girisute
Nishangau janghe te vishamavishikho badhamakrit.
Yadagre drishyante dashasharaphalaha padyugali-
Nakha grachadhmanaha suramakutashanai knishitaha.” – 83 || Soundarya Lahari ||

“Shrutinam murdhano dadhati tava yau shekharataya
Mamapyetau mataha shirasi dayaya dehi charanau.
Yayoh padyam pathah pashupatijatjutatatini
Yayorlakshala lakshmiraruna harichudamaniruchi.” – 84

“Namovakam brumo nayanaramaniyaya padayos-
Tavasmai dvandvaya sphutaruchirasalaktakavate.
Asuyatyatyantam yadabhihananaya sprhayate
Pashunamishanaha pramadavanakankelitarave.” – 85

Mrisa krtva gotraskhalanamath veilakshyanamitam
Lalate bhartaram charanakamale tadayati te।
Chiradantahshalyam dahanakritamunmoolitavata
Tulakotikvaṇaih kilikilitamīśānṛipunā ॥ 86

Himanihantavyam himagirinivāsaikachaturau
Nishaayām nidrāṇam nishi charamabhāge cha vishadau।
Varam lakshmipatram shriyamatisrijantau samayinam
Sarojam tvatpādau janani jayatastchitramiha kim॥ 87

Padam te kīrtīnām prapadamapadam devi vipadām
Katham nītam sadbhih kathinakamatheekarpātulām।
Katham vā bāhubhyāmupayamana-kāle purabhida
Yadādāya nyastam dṛṣhadi dayamānena manasā ॥ 88

Nakhairnākastrīṇām karakamalasaṅkocashaśibhi-
Tarūṇām divyānāṁ hasata iva te chandi charaṇau।
Phalāni svāsthebhyah kisalayakarāgreṇa dadatām
Daridrebhyo bhadram shriyamanishamahnaaya dadatau॥ 89

Dadāne dīnebhyah shriyamanishamāshānusadṛśī-
Mamandam saundaryaprakaramakarandam vikirati।
Tavāsmin mandārastabakasubhage yātu charaṇe
Nimajjanmajjīvaḥ karaṇacharaṇaḥ ṣhaṭcharaṇatām ॥ 90

Padnyasakreedaparichayam ivaarbhudhmanasah
Skhalantas te khelam bhavan kalahamsa na jahti.
Atastein shikshaam subhagamanimanjeeraranit-
Chhaladachakshanam charankamalam charucharite. 91

Gataste manchatvam druhinahari Rudreshwarabhratah
Shivah swachchachhayaaghatitakapataprachchhadapat.
Tvadiyaan bhaasaan pratiphalanaraagarunataya
Shareeri shringaarorasa iv drisham dogdhi kutukam. 92

Arala kesheshu prakritisarala mandahasite
Shirishaabha chitte drishadupalashobha kuchh tate.
Bhrisham tanvi madhye prithururasi jaro havishaye
Jagattratum shambhorjayati karuna kachidaruna. 93

Kalankah kastoori rajanikarabimbam jalamayam
Kalabhih karpurair marakatakandam nibiditam.
Atastvadbhogena pratidinamidam riktakuham
Vidhirbhuyo bhuyo nibidhayati noonam tava krute. 94

Puraratirantahpuramasi tatastvachcharanayoh
Saparyaamaryada taralakarananamasulabha.
Tatha hi ete neetah satamakhamukhah siddhimatulam
Tava dvaaropantasthitibhiranimadyabhiramarah. 95

Kalatram vaidhatram katikati bhajante na kavayah
Shriyo devyaha ko va na bhavati patih kairapi dhanaih.
Mahadevam hitva tava sati sati naamacharame
Kuchaabhyam asangah kuravakatarorapyasulabhah. 96

Giraamahurdevim druhinagrihini magamavido
Hareh patnim padmam harasahacharimadritanayam.
Turiya kaapi tvam duradhigamanihseemamahima
Mahamaya vishwam bhramayasi parabrahmamahishi. 97

Kada kaal maatah kathay, kalitalaktakarasam
Pibeyam vidyarthi, taw charanirnijan-jalam
Prakritya mookanamapi, ch kavitakaranataya
Kab dhate vaani-mukha kamalataamboola-rasatam 97 || Soundarya Lahari ||

Saraswatiya Lakshmiya, vidhi-hari-sapatno viharate
Rathe pativrityam, shithilayati ramyena vapusha
Chiram jeewan nev, kshapita-pashu-paashavyatikarah
Parananda-abhyam, rasaayati rasam twad-bhajanavaan 98 || Soundarya Lahari ||

Pradeep-jwalabhir, divas-kara-niraajan vidhih
Sudha-suteh chandro, upalaja-lajal-lavairarghya-rachana
Swakiyair ambo-bhir, salila-nidhi-sauhitya-karanam
Twadiyabhir vaagbhistwam janani, vaacham stutir iyam 99 || Soundarya Lahari ||

Iti Shreemat-paramahansa-parivraajakaachaaryasya
Shreegovinda-bhagavat-poojyapada-shishyasya
Shreemach-shankar-bhagavatah krutau Saundarya-lahari samprna 100 || Soundarya Lahari ||

Om Ttatsam ॥

Anubandh (Addendum):
Samaaneetah padbhyaam, mani-mukura-taamambara-mani
Bhayaadasya-adantah-stimita-kiranashreni-masrunah
Dadhati twad-vaktram, pratiphalanam-ashraanta-vikacham
Niraatangkam chandraat, nija-hridaya-pankeruham ॥ 101 || Soundarya Lahari ||

Samudbhoota-sthoola, stanabhara-murashchaaru hasitam
Kataakshe kandarpah, katican kadambar-yuti vapuh
Harasya twad-bhraanti, manasi janayanti sma vimalaah
Janayaamaasa madano, janayantah samatulam, janayanta suvadane
Bhavatya ye bhaktaah, parinatiramishaam iyamume ॥ 102 || Soundarya Lahari ||

Nidhe nitya-smeray, niravadhigune neeti-nipune
Niraaghaat-jnane, niyama-parachittaik-nilaye
Niyatya nirmukte, nikhila-nigamantas-tuti-pade
Niraatangke nitye, nigamaya mama-api stutimimaam ॥ 103 || Soundarya Lahari ||

Soundarya Lahari Stotram…..